The Vedic Perspective on Desires
Nov 21,21काममय एवायं पुरुष इति स यथाकामो भवति तत्क्रतुर्भिवति । यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसंपद्यते ॥ The individual person is …
Read MoreThe Vedic Perspective on Beauty
Nov 19,21किम् अपि अस्ति स्वभावेन सुन्दरं वा असुन्दरं । यद् एव रोचते यस्मै भवेत यस्मै तद् तस्य सुन्दरं ॥ What is …
Read MoreVedic perspective on Life & Death
Nov 16,21मरणं प्रक्रृति: शरीरिणां विकृतिर्जिवितमुच्यते बुधै: । Death is the nature of the body, life is its special transient condition. Raghu …
Read MoreKarma Means You Create Your Own Destiny
Nov 15,21पूर्वजन्मकृतं कर्म तद् दैवमिति कथ्यते । तस्मात पुरुषकारेण यत्नं कुर्याद्तन्द्रित: ॥ Your destiny in this life is the result of …
Read MoreWorry & Vedic Counseling
Nov 11,21चिन्ता चिता समायुक्त: बिन्दुमात्रेण विशेशत: । सजीव दहते चिन्ता निर्जीवदहते चिता ॥ Worry and the funeral pyre are linked together, …
Read MoreWhy India’s Ancient Rigveda Remains Humanity’s Most Important Book
Sep 24,21The Rigveda is the oldest of India’s ancient Vedic texts, extending back to 3000 BCE or earlier. It is our …
Read More